Original

कर्ण उवाच ।श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः ।प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम ॥ २३ ॥

Segmented

कर्ण उवाच श्रेय एव मे अत्यन्तम् यस्य मे गोपतिः प्रभुः प्रवक्ता अद्य हित-अन्वेषी शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
गोपतिः गोपति pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
प्रवक्ता प्रवच् pos=v,p=3,n=s,l=lrt
अद्य अद्य pos=i
हित हित pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s