Original

ब्राह्मण उवाच ।अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये ।कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते ॥ २२ ॥

Segmented

ब्राह्मण उवाच अहम् तात सहस्रांशुः सौहृदात् त्वाम् निदर्शये कुरुष्व एतत् वचो मे त्वम् एतत् श्रेयः परम् हि ते

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
सौहृदात् सौहृद pos=n,g=n,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
निदर्शये निदर्शय् pos=v,p=1,n=s,l=lat
कुरुष्व कृ pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s