Original

कर्ण उवाच ।को मामेवं भवान्प्राह दर्शयन्सौहृदं परम् ।कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् ॥ २१ ॥

Segmented

कर्ण उवाच को माम् एवम् भवान् प्राह दर्शयन् सौहृदम् परम् कामया भगवन् ब्रूहि को भवान् द्विज-वेष-धृक्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
को pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
एवम् एवम् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
कामया कामया pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
वेष वेष pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s