Original

अमृतादुत्थितं ह्येतदुभयं रत्नसंभवम् ।तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव ॥ २० ॥

Segmented

अमृताद् उत्थितम् हि एतत् उभयम् रत्न-सम्भवम् तस्माद् रक्ष्यम् त्वया कर्ण जीवितम् चेत् प्रियम् तव

Analysis

Word Lemma Parse
अमृताद् अमृत pos=n,g=n,c=5,n=s
उत्थितम् उत्था pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
रत्न रत्न pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
रक्ष्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
चेत् चेद् pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s