Original

कवचेन च संयुक्तः कुण्डलाभ्यां च मानद ।अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम ॥ १९ ॥

Segmented

कवचेन च संयुक्तः कुण्डलाभ्याम् च मान-द अवध्यः त्वम् रणे ऽरीणाम् इति विद्धि वचो मम

Analysis

Word Lemma Parse
कवचेन कवच pos=n,g=m,c=3,n=s
pos=i
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
pos=i
मान मान pos=n,comp=y
pos=a,g=m,c=8,n=s
अवध्यः अवध्य pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽरीणाम् अरि pos=n,g=m,c=6,n=p
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s