Original

यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे ।आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि ॥ १८ ॥

Segmented

यदि दास्यसि कर्ण त्वम् सहजे कुण्डले शुभे आयुषः प्रक्षयम् गत्वा मृत्योः वशम् उपेष्यसि

Analysis

Word Lemma Parse
यदि यदि pos=i
दास्यसि दा pos=v,p=2,n=s,l=lrt
कर्ण कर्ण pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सहजे सहज pos=a,g=n,c=2,n=d
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d
आयुषः आयुस् pos=n,g=n,c=6,n=s
प्रक्षयम् प्रक्षय pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
उपेष्यसि उपे pos=v,p=2,n=s,l=lrt