Original

रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि ।निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः ॥ १७ ॥

Segmented

रत्नैः स्त्रीभिस् तथा भोगैः धनैः बहुविधैः अपि निदर्शनैः च बहुभिः कुण्डल-ईप्सुः पुरंदरः

Analysis

Word Lemma Parse
रत्नैः रत्न pos=n,g=n,c=3,n=p
स्त्रीभिस् स्त्री pos=n,g=f,c=3,n=p
तथा तथा pos=i
भोगैः भोग pos=n,g=m,c=3,n=p
धनैः धन pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
अपि अपि pos=i
निदर्शनैः निदर्शन pos=n,g=n,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
कुण्डल कुण्डल pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s