Original

कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया ।अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः ॥ १६ ॥

Segmented

कुण्डल-अर्थे ब्रुवाणः तात कारणैः बहुभिः त्वया अन्यैः बहुविधैः वित्तैः स निवार्यः पुनः पुनः

Analysis

Word Lemma Parse
कुण्डल कुण्डल pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
कारणैः कारण pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
अन्यैः अन्य pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
वित्तैः वित्त pos=n,g=n,c=3,n=p
तद् pos=n,g=m,c=1,n=s
निवार्यः निवारय् pos=va,g=m,c=1,n=s,f=krtya
पुनः पुनर् pos=i
पुनः पुनर् pos=i