Original

तस्मै प्रयाचमानाय न देये कुण्डले त्वया ।अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् ॥ १५ ॥

Segmented

तस्मै प्रयाचमानाय न देये कुण्डले त्वया अनुनेयः परम् शक्त्या श्रेय एतत् हि ते परम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
प्रयाचमानाय प्रयाच् pos=va,g=m,c=4,n=s,f=part
pos=i
देये दा pos=va,g=n,c=1,n=d,f=krtya
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
त्वया त्वद् pos=n,g=,c=3,n=s
अनुनेयः अनुनी pos=va,g=m,c=1,n=s,f=krtya
परम् पर pos=n,g=n,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s