Original

तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः ।आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् ॥ १४ ॥

Segmented

तम् त्वाम् एवंविधम् ज्ञात्वा स्वयम् वै पाकशासनः आगन्ता कुण्डल-अर्थाय कवचम् च एव भिक्षितुम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
एवंविधम् एवंविध pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
स्वयम् स्वयम् pos=i
वै वै pos=i
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
आगन्ता आगम् pos=v,p=3,n=s,l=lrt
कुण्डल कुण्डल pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
कवचम् कवच pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
भिक्षितुम् भिक्ष् pos=vi