Original

त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः ।वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित् ॥ १३ ॥

Segmented

त्वम् हि तात ददासि एव ब्राह्मणेभ्यः प्रयाचितः वित्तम् यत् च अन्यत् अपि आहुः न प्रत्याख्यासि कर्हिचित्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
तात तात pos=n,g=m,c=8,n=s
ददासि दा pos=v,p=2,n=s,l=lat
एव एव pos=i
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
प्रयाचितः प्रयाच् pos=va,g=m,c=1,n=s,f=part
वित्तम् वित्त pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
प्रत्याख्यासि प्रत्याख्या pos=v,p=2,n=s,l=lat
कर्हिचित् कर्हिचित् pos=i