Original

विदितं तेन शीलं ते सर्वस्य जगतस्तथा ।यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे ॥ १२ ॥

Segmented

विदितम् तेन शीलम् ते सर्वस्य जगतस् तथा यथा त्वम् भिक्षितः सद्भिः ददासि एव न याचसे

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
शीलम् शील pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतस् जगन्त् pos=n,g=n,c=6,n=s
तथा तथा pos=i
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भिक्षितः भिक्ष् pos=va,g=m,c=1,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
ददासि दा pos=v,p=2,n=s,l=lat
एव एव pos=i
pos=i
याचसे याच् pos=v,p=2,n=s,l=lat