Original

उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया ।ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया ॥ ११ ॥

Segmented

उपायास्यति शक्रः त्वा पाण्डवानाम् हित-ईप्सया ब्राह्मण-छद्मना कर्ण कुण्डल-अपजिहीर्षया

Analysis

Word Lemma Parse
उपायास्यति उपाया pos=v,p=3,n=s,l=lrt
शक्रः शक्र pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
छद्मना छद्मन् pos=n,g=n,c=3,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
कुण्डल कुण्डल pos=n,comp=y
अपजिहीर्षया अपजिहीर्षा pos=n,g=f,c=3,n=s