Original

पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ ।हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् ॥ ९ ॥

Segmented

पुनः उक्त्वा च करुणाम् वाचम् तौ शोक-कर्शितौ हा पुत्र हा साध्वि वधूः क्व असि क्व असि इति

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
उक्त्वा वच् pos=vi
pos=i
करुणाम् करुण pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
शोक शोक pos=n,comp=y
कर्शितौ कर्शय् pos=va,g=m,c=1,n=d,f=part
हा हा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
हा हा pos=i
साध्वि साध्वी pos=n,g=f,c=8,n=s
वधूः वधू pos=n,g=f,c=8,n=s
क्व क्व pos=i
असि अस् pos=v,p=2,n=s,l=lat
क्व क्व pos=i
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i