Original

ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया ।बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ॥ ८ ॥

Segmented

ततस् तौ पुनः आश्वस्तौ वृद्धौ पुत्र-दिदृक्षया बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृश-दुःखितौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
आश्वस्तौ आश्वस् pos=va,g=m,c=1,n=d,f=part
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
पुत्र पुत्र pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s
बाल्ये बाल्य pos=n,g=n,c=7,n=s
वृत्तानि वृत्त pos=n,g=n,c=2,n=p
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
स्मरन्तौ स्मृ pos=va,g=m,c=1,n=d,f=part
भृश भृश pos=a,comp=y
दुःखितौ दुःखित pos=a,g=m,c=1,n=d