Original

तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः ।आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ॥ ७ ॥

Segmented

तत्र भार्या-सहायः स वृतो वृद्धैस् तपोधनैः आश्वासितो विचित्र-अर्थैः पूर्व-राज्ञाम् कथा-आश्रयैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भार्या भार्या pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
वृद्धैस् वृद्ध pos=a,g=m,c=3,n=p
तपोधनैः तपोधन pos=a,g=m,c=3,n=p
आश्वासितो आश्वासय् pos=va,g=m,c=1,n=s,f=part
विचित्र विचित्र pos=a,comp=y
अर्थैः अर्थ pos=n,g=m,c=3,n=p
पूर्व पूर्व pos=n,comp=y
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
कथा कथा pos=n,comp=y
आश्रयैः आश्रय pos=n,g=m,c=3,n=p