Original

ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः ।परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् ॥ ६ ॥

Segmented

ततो ऽभिसृत्य तैः विप्रैः सर्वैः आश्रम-वासिन् परिवार्य समाश्वास्य समानीतौ स्वम् आश्रमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिसृत्य अभिसृ pos=vi
तैः तद् pos=n,g=m,c=3,n=p
विप्रैः विप्र pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
आश्रम आश्रम pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p
परिवार्य परिवारय् pos=vi
समाश्वास्य समाश्वासय् pos=vi
समानीतौ समानी pos=va,g=m,c=1,n=d,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s