Original

भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः ।कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ॥ ५ ॥

Segmented

भिन्नैः च परुषैः पादैः स व्रणैः शोणित-उक्षितैः कुश-कण्टक-विद्ध-अङ्गा उन्मत्तौ इव धावतः

Analysis

Word Lemma Parse
भिन्नैः भिद् pos=va,g=m,c=3,n=p,f=part
pos=i
परुषैः परुष pos=a,g=m,c=3,n=p
पादैः पाद pos=n,g=m,c=3,n=p
pos=i
व्रणैः व्रण pos=n,g=m,c=3,n=p
शोणित शोणित pos=n,comp=y
उक्षितैः उक्ष् pos=va,g=m,c=3,n=p,f=part
कुश कुश pos=n,comp=y
कण्टक कण्टक pos=n,comp=y
विद्ध व्यध् pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
उन्मत्तौ उन्मद् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
धावतः धाव् pos=v,p=3,n=d,l=lat