Original

मार्कण्डेय उवाच ।तथा प्रशस्य ह्यभिपूज्य चैव ते वरस्त्रियं तामृषयः समागताः ।नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा शिवेन जग्मुर्मुदिताः स्वमालयम् ॥ ४४ ॥

Segmented

मार्कण्डेय उवाच तथा प्रशस्य हि अभिपूज्य च एव ते वर-स्त्रियम् ताम् ऋषयः समागताः नरेन्द्रम् आमन्त्र्य स पुत्रम् अञ्जसा शिवेन जग्मुः मुदिताः स्वम् आलयम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
प्रशस्य प्रशंस् pos=vi
हि हि pos=i
अभिपूज्य अभिपूजय् pos=vi
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
वर वर pos=a,comp=y
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अञ्जसा अञ्जसा pos=i
शिवेन शिव pos=n,g=n,c=3,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s