Original

ऋषय ऊचुः ।निमज्जमानं व्यसनैरभिद्रुतं कुलं नरेन्द्रस्य तमोमये ह्रदे ।त्वया सुशीले धृतधर्मपुण्यया समुद्धृतं साध्वि पुनः कुलीनया ॥ ४३ ॥

Segmented

ऋषय ऊचुः निमज्जमानम् व्यसनैः अभिद्रुतम् कुलम् नरेन्द्रस्य तमः-मये ह्रदे त्वया सुशीले धृत-धर्म-पुण्यया समुद्धृतम् साध्वि पुनः कुलीनया

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
निमज्जमानम् निमज्ज् pos=va,g=n,c=1,n=s,f=part
व्यसनैः व्यसन pos=n,g=n,c=3,n=p
अभिद्रुतम् अभिद्रु pos=va,g=n,c=1,n=s,f=part
कुलम् कुल pos=n,g=n,c=1,n=s
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
तमः तमस् pos=n,comp=y
मये मय pos=a,g=m,c=7,n=s
ह्रदे ह्रद pos=n,g=m,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सुशीले सुशील pos=a,g=f,c=8,n=s
धृत धृ pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
पुण्यया पुण्य pos=a,g=f,c=3,n=s
समुद्धृतम् समुद्धृ pos=va,g=n,c=1,n=s,f=part
साध्वि साध्वी pos=n,g=f,c=8,n=s
पुनः पुनर् pos=i
कुलीनया कुलीन pos=a,g=f,c=3,n=s