Original

चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् ।भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् ॥ ४१ ॥

Segmented

चतुः-वर्ष-शत-आयुः मे भर्ता लब्धः च सत्यवान् भर्तुः हि जीवित-अर्थम् तु मया चीर्णम् स्थिरम् व्रतम्

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
शत शत pos=n,comp=y
आयुः आयुस् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
pos=i
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
हि हि pos=i
जीवित जीवित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
स्थिरम् स्थिर pos=a,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s