Original

चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे ।लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् ॥ ४० ॥

Segmented

चक्षुषी च स्वराज्यम् च द्वौ वरौ श्वशुरस्य मे लब्धम् पितुः पुत्र-शतम् पुत्राणाम् आत्मनः शतम्

Analysis

Word Lemma Parse
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
pos=i
स्वराज्यम् स्वराज्य pos=n,g=n,c=1,n=s
pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
वरौ वर pos=n,g=m,c=1,n=d
श्वशुरस्य श्वशुर pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शतम् शत pos=n,g=n,c=1,n=s