Original

श्रुत्वा शब्दं तु यत्किंचिदुन्मुखौ सुतशङ्कया ।सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् ॥ ४ ॥

Segmented

श्रुत्वा शब्दम् तु यत् किंचिद् उन्मुखौ सुत-शङ्कया सावित्री-सहितः ऽभ्येति सत्यवान् इति अधावताम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
शब्दम् शब्द pos=n,g=m,c=2,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
उन्मुखौ उन्मुख pos=a,g=m,c=1,n=d
सुत सुत pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s
सावित्री सावित्री pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
इति इति pos=i
अधावताम् धाव् pos=v,p=3,n=d,l=lan