Original

अस्तौषं तमहं देवं सत्येन वचसा विभुम् ।पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥ ३९ ॥

Segmented

अस्तौषम् तम् अहम् देवम् सत्येन वचसा विभुम् पञ्च वै तेन मे दत्ता वराः शृणुत तान् मम

Analysis

Word Lemma Parse
अस्तौषम् स्तु pos=v,p=1,n=s,l=lun
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
सत्येन सत्य pos=a,g=n,c=3,n=s
वचसा वचस् pos=n,g=n,c=3,n=s
विभुम् विभु pos=a,g=m,c=2,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
वै वै pos=i
तेन तद् pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
दत्ता दा pos=va,g=m,c=1,n=p,f=part
वराः वर pos=n,g=m,c=1,n=p
शृणुत श्रु pos=v,p=2,n=p,l=lot
तान् तद् pos=n,g=m,c=2,n=p
मम मद् pos=n,g=,c=6,n=s