Original

सुप्तं चैनं यमः साक्षादुपागच्छत्सकिंकरः ।स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥ ३८ ॥

Segmented

सुप्तम् च एनम् यमः साक्षाद् उपागच्छत् सकिंकरः स एनम् अनयद् बद्ध्वा दिशम् पितृ-निषेविताम्

Analysis

Word Lemma Parse
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
यमः यम pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
उपागच्छत् उपगम् pos=v,p=3,n=s,l=lan
सकिंकरः सकिंकर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अनयद् नी pos=v,p=3,n=s,l=lan
बद्ध्वा बन्ध् pos=vi
दिशम् दिश् pos=n,g=f,c=2,n=s
पितृ पितृ pos=n,comp=y
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part