Original

सावित्र्युवाच ।एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः ।न च किंचिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् ॥ ३६ ॥

Segmented

सावित्री उवाच एवम् एतद् यथा वेत्थ संकल्पो न अन्यथा हि वः न च किंचिद् रहस्यम् मे श्रूयताम् तथ्यम् अत्र यत्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
संकल्पो संकल्प pos=n,g=m,c=1,n=s
pos=i
अन्यथा अन्यथा pos=i
हि हि pos=i
वः त्वद् pos=n,g=,c=6,n=p
pos=i
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
तथ्यम् तथ्य pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s