Original

त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् ।रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः ॥ ३५ ॥

Segmented

त्वम् अत्र हेतुम् जानीषे तस्मात् सत्यम् निरुच्यताम् रहस्यम् यदि ते न अस्ति किंचिद् अत्र वदस्व नः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
हेतुम् हेतु pos=n,g=m,c=2,n=s
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
निरुच्यताम् निर्वच् pos=v,p=3,n=s,l=lot
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
वदस्व वद् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p