Original

श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् ।त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥ ३४ ॥

Segmented

श्रोतुम् इच्छामि सावित्रि त्वम् हि वेत्थ परावरम् त्वाम् हि जानामि सावित्रि सावित्रीम् इव तेजसा

Analysis

Word Lemma Parse
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
सावित्रि सावित्री pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
परावरम् परावर pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
सावित्रि सावित्री pos=n,g=f,c=8,n=s
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s