Original

गौतम उवाच ।अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः ।नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति ॥ ३३ ॥

Segmented

गौतम उवाच अकस्मात् चक्षुषः प्राप्तिः द्युमत्सेनस्य ते पितुः न अस्य त्वम् कारणम् वेत्थ सावित्री वक्तुम् अर्हति

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अकस्मात् अकस्मात् pos=i
चक्षुषः चक्षुस् pos=n,g=n,c=6,n=s
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
द्युमत्सेनस्य द्युमत्सेन pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
सावित्री सावित्री pos=n,g=f,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat