Original

सुप्तश्चाहं वेदनया चिरमित्युपलक्षये ।तावत्कालं च न मया सुप्तपूर्वं कदाचन ॥ ३१ ॥

Segmented

सुप्तः च अहम् वेदनया चिरम् इति उपलक्षये तावत् कालम् च न मया सुप्त-पूर्वम् कदाचन

Analysis

Word Lemma Parse
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वेदनया वेदना pos=n,g=f,c=3,n=s
चिरम् चिरम् pos=i
इति इति pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
तावत् तावत् pos=i
कालम् काल pos=n,g=m,c=2,n=s
pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
सुप्त स्वप् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
कदाचन कदाचन pos=i