Original

सत्यवानुवाच ।पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः ।अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥ ३० ॥

Segmented

सत्यवान् उवाच पित्रा अहम् अभ्यनुज्ञातः सावित्री-सहितः गतः अथ मे अभूत् शिरः-दुःखम् वने काष्ठानि भिन्दतः

Analysis

Word Lemma Parse
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पित्रा पितृ pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
सावित्री सावित्री pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
मे मद् pos=n,g=,c=6,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
शिरः शिरस् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
काष्ठानि काष्ठ pos=n,g=n,c=2,n=p
भिन्दतः भिद् pos=va,g=m,c=6,n=s,f=part