Original

तावाश्रमान्नदीश्चैव वनानि च सरांसि च ।तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः ॥ ३ ॥

Segmented

तौ आश्रमात् नदीः च एव वनानि च सरांसि च तान् तान् देशान् विचिन्वन्तौ दम्पती परिजग्मतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
वनानि वन pos=n,g=n,c=2,n=p
pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
विचिन्वन्तौ विचि pos=va,g=m,c=1,n=d,f=part
दम्पती दम्पति pos=n,g=m,c=1,n=d
परिजग्मतुः परिगम् pos=v,p=3,n=d,l=lit