Original

संतापितः पिता माता वयं चैव नृपात्मज ।नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि ॥ २९ ॥

Segmented

संतापितः पिता माता वयम् च एव नृप-आत्मज न अकस्मात् इति जानीमः तत् सर्वम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
संतापितः संतापय् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
pos=i
अकस्मात् अकस्मात् pos=i
इति इति pos=i
जानीमः ज्ञा pos=v,p=1,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat