Original

प्रागेव नागतं कस्मात्सभार्येण त्वया विभो ।विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् ॥ २८ ॥

Segmented

प्राग् एव न आगतम् कस्मात् स भार्येण त्वया विभो विरात्रे च आगतम् कस्मात् को अनुबन्धः च ते ऽभवत्

Analysis

Word Lemma Parse
प्राग् प्राञ्च् pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
कस्मात् pos=n,g=n,c=5,n=s
pos=i
भार्येण भार्या pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s
विरात्रे विरात्र pos=n,g=n,c=7,n=s
pos=i
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
कस्मात् pos=n,g=n,c=5,n=s
को pos=n,g=m,c=1,n=s
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan