Original

ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः ।जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥ २७ ॥

Segmented

ततो राज्ञा सह आसीनाः सर्वे ते वन-वासिनः जात-कौतूहलाः पार्थ पप्रच्छुः नृपतेः सुतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
सह सह pos=i
आसीनाः आस् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
कौतूहलाः कौतूहल pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
नृपतेः नृपति pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s