Original

शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः ।सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ॥ २६ ॥

Segmented

शैब्या च सत्यवन्त् च एव सावित्री च एकतस् स्थिताः सर्वैस् तैः अभ्यनुज्ञाता विशोकाः समुपाविशन्

Analysis

Word Lemma Parse
शैब्या शैब्या pos=n,g=f,c=1,n=s
pos=i
सत्यवन्त् सत्यवन्त् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सावित्री सावित्री pos=n,g=f,c=1,n=s
pos=i
एकतस् एकतस् pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सर्वैस् सर्व pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अभ्यनुज्ञाता अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
विशोकाः विशोक pos=a,g=m,c=1,n=p
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan