Original

मार्कण्डेय उवाच ।ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि ।उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥ २५ ॥

Segmented

मार्कण्डेय उवाच ततो ऽग्निम् तत्र संज्वाल्य द्विजास् ते सर्व एव हि उपासांचक्रिरे पार्थ द्युमत्सेनम् महीपतिम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
संज्वाल्य संज्वालय् pos=vi
द्विजास् द्विज pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
हि हि pos=i
उपासांचक्रिरे उपास् pos=v,p=3,n=p,l=lit
पार्थ पार्थ pos=n,g=m,c=8,n=s
द्युमत्सेनम् द्युमत्सेन pos=n,g=m,c=2,n=s
महीपतिम् महीपति pos=n,g=m,c=2,n=s