Original

सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः ।भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति ॥ २४ ॥

Segmented

सर्वैः अस्माभिः उक्तम् यत् तथा तन् न अत्र संशयः भूयो भूयस् च वृद्धिस् ते क्षिप्रम् एव भविष्यति

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
अस्माभिः मद् pos=n,g=,c=3,n=p
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
तन् तद् pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
भूयो भूयस् pos=i
भूयस् भूयस् pos=i
pos=i
वृद्धिस् वृद्धि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt