Original

समागमेन पुत्रस्य सावित्र्या दर्शनेन च ।चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ॥ २३ ॥

Segmented

समागमेन पुत्रस्य सावित्र्या दर्शनेन च चक्षुषः च आत्मनः लाभात् त्रिभिः दिष्ट्या विवर्धसे

Analysis

Word Lemma Parse
समागमेन समागम pos=n,g=m,c=3,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सावित्र्या सावित्री pos=n,g=f,c=6,n=s
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
pos=i
चक्षुषः चक्षुस् pos=n,g=n,c=6,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
लाभात् लाभ pos=n,g=m,c=5,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
विवर्धसे विवृध् pos=v,p=2,n=s,l=lat