Original

ब्राह्मणा ऊचुः ।पुत्रेण संगतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च ।सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते ॥ २२ ॥

Segmented

ब्राह्मणा ऊचुः पुत्रेण संगतम् त्वा अद्य चक्षुष्मन्तम् निरीक्ष्य च सर्वे वयम् वै पृच्छामो वृद्धिम् ते पृथिवीपते

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
संगतम् संगम् pos=va,g=m,c=2,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
चक्षुष्मन्तम् चक्षुष्मत् pos=a,g=m,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
वै वै pos=i
पृच्छामो प्रच्छ् pos=v,p=1,n=p,l=lat
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s