Original

मार्कण्डेय उवाच ।एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः ।तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् ॥ २० ॥

Segmented

मार्कण्डेय उवाच एवम् आश्वासितः तैः तु सत्य-वाच् तपस्विभिः तांस् तान् विगणयन्न् अर्थान् अवस्थित इव अभवत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
आश्वासितः आश्वासय् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=3,n=p
तपस्विभिः तपस्विन् pos=n,g=m,c=3,n=p
तांस् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
विगणयन्न् विगणय् pos=va,g=m,c=1,n=s,f=part
अर्थान् अर्थ pos=n,g=m,c=2,n=p
अवस्थित अवस्था pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan