Original

स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया ।पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ ॥ २ ॥

Segmented

स सर्वान् आश्रमान् गत्वा शैब्यया सह भार्यया पुत्र-हेतोः पराम् आर्तिम् जगाम मनुज-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
गत्वा गम् pos=vi
शैब्यया शैब्या pos=n,g=f,c=3,n=s
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
पुत्र पुत्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
पराम् पर pos=n,g=f,c=2,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s