Original

धौम्य उवाच ।सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः ।दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् ॥ १९ ॥

Segmented

धौम्य उवाच सर्वैः गुणैः उपेतस् ते यथा पुत्रो जन-प्रियः दीर्घ-आयुः लक्षण-उपेतः तथा जीवति सत्यवान्

Analysis

Word Lemma Parse
धौम्य धौम्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
उपेतस् उपे pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जन जन pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
लक्षण लक्षण pos=n,comp=y
उपेतः उपेत pos=a,g=m,c=1,n=s
तथा तथा pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s