Original

माण्डव्य उवाच ।यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः ।पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ॥ १८ ॥

Segmented

माण्डव्य उवाच यथा वदन्ति शान्तायाम् दिशि वै मृग-पक्षिणः पार्थिवी च प्रवृत्तिस् ते तथा जीवति सत्यवान्

Analysis

Word Lemma Parse
माण्डव्य माण्डव्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
शान्तायाम् शम् pos=va,g=f,c=7,n=s,f=part
दिशि दिश् pos=n,g=f,c=7,n=s
वै वै pos=i
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
पार्थिवी पार्थिव pos=a,g=f,c=1,n=s
pos=i
प्रवृत्तिस् प्रवृत्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s