Original

दाल्भ्य उवाच ।यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् ।गताहारमकृत्वा च तथा जीवति सत्यवान् ॥ १७ ॥

Segmented

दाल्भ्य उवाच यथा दृष्टिः प्रवृत्ता ते सावित्र्याः च यथा व्रतम् गत-आहारम् अकृत्वा च तथा जीवति सत्यवान्

Analysis

Word Lemma Parse
दाल्भ्य दाल्भ्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
प्रवृत्ता प्रवृत् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सावित्र्याः सावित्री pos=n,g=f,c=6,n=s
pos=i
यथा यथा pos=i
व्रतम् व्रत pos=n,g=n,c=1,n=s
गत गम् pos=va,comp=y,f=part
आहारम् आहार pos=n,g=m,c=2,n=s
अकृत्वा अकृत्वा pos=i
pos=i
तथा तथा pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s