Original

ऋषय ऊचुः ।यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः ।अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥ १५ ॥

Segmented

ऋषय ऊचुः यथा अस्य भार्या सावित्री सर्वैः एव सुलक्षणैः अवैधव्य-करैः युक्ता तथा जीवति सत्यवान्

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
सर्वैः सर्व pos=n,g=n,c=3,n=p
एव एव pos=i
सुलक्षणैः सुलक्षण pos=n,g=n,c=3,n=p
अवैधव्य अवैधव्य pos=n,comp=y
करैः कर pos=a,g=n,c=3,n=p
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s