Original

शिष्य उवाच ।उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् ।नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥ १४ ॥

Segmented

शिष्य उवाच उपाध्यायस्य मे वक्त्राद् यथा वाक्यम् विनिःसृतम् न एतत् जातु भवेन् मिथ्या तथा जीवति सत्यवान्

Analysis

Word Lemma Parse
शिष्य शिष्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपाध्यायस्य उपाध्याय pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
वक्त्राद् वक्त्र pos=n,g=n,c=5,n=s
यथा यथा pos=i
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
विनिःसृतम् विनिःसृ pos=va,g=n,c=1,n=s,f=part
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
जातु जातु pos=i
भवेन् भू pos=v,p=3,n=s,l=vidhilin
मिथ्या मिथ्या pos=i
तथा तथा pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s