Original

अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् ।सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति ॥ १३ ॥

Segmented

अनेन तपसा वेद्मि सर्वम् परिचिकीर्षितम् सत्यम् एतन् निबोध त्वम् ध्रियते सत्यवान् इति

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
परिचिकीर्षितम् परिचिकीर्ष् pos=va,g=n,c=2,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतन् एतद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
ध्रियते धृ pos=v,p=3,n=s,l=lat
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
इति इति pos=i