Original

समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे ।वायुभक्षोपवासश्च कुशलानि च यानि मे ॥ १२ ॥

Segmented

समाहितेन चीर्णानि सर्वाणि एव व्रतानि मे वायुभक्ष-उपवासः च कुशलानि च यानि मे

Analysis

Word Lemma Parse
समाहितेन समाहित pos=a,g=m,c=3,n=s
चीर्णानि चर् pos=va,g=n,c=1,n=p,f=part
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एव एव pos=i
व्रतानि व्रत pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
वायुभक्ष वायुभक्ष pos=n,comp=y
उपवासः उपवास pos=n,g=m,c=1,n=s
pos=i
कुशलानि कुशल pos=n,g=n,c=1,n=p
pos=i
यानि यद् pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s