Original

गौतम उवाच ।वेदाः साङ्गा मयाधीतास्तपो मे संचितं महत् ।कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः ॥ ११ ॥

Segmented

गौतम उवाच वेदाः साङ्गा मया अधीताः तपो मे संचितम् महत् कौमारम् ब्रह्मचर्यम् मे गुरवो ऽग्निः च तोषिताः

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वेदाः वेद pos=n,g=m,c=1,n=p
साङ्गा साङ्ग pos=a,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
अधीताः अधी pos=va,g=m,c=1,n=p,f=part
तपो तपस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
संचितम् संचि pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
कौमारम् कौमार pos=n,g=n,c=1,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
गुरवो गुरु pos=n,g=m,c=1,n=p
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
तोषिताः तोषय् pos=va,g=m,c=1,n=p,f=part